शिव महापुराण के कोटि रूद्र संहिता में भगवान शिव के ज्योतिर्लिंग के बारह स्वरूपों का वर्णन किया गया है, जिसका नित्य प्रातः और संध्या के समय पाठ करने या सुनने मात्र से ही सात जन्मों के समस्त पाप दूर हो जाते हैं।  

  

शिव का द्वादश ज्योतिर्लिङ्ग स्तोत्रम्:


भगवान शिव का द्वादश ज्योतिर्लिङ्ग स्तोत्रम्:


सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्याम् महाकालमोंकारेश्वर परमेश्वरम्।।


केदारम् हिमवत्पृष्ठे डाकिन्याम् भीमशंकरम्। वाराणस्याम् च विश्वेशम् त्र्यंबंकम् गौतमीतटे।।


वैधनाथं चिता भूमौ नागेशं दारूकावने। सेतुबन्धे च रामेशं घुश्मेशं तु शिवालये।।


द्वादशैतानि नामानि प्रातरूत्थाय: पठेत। सर्वपापेर्विनिमुक्त: सर्वसिद्धिं फलम् लभेत।।


(शि. पु. कोटि रूद्र संहिता 1/21-24)


द्वादश ज्योतिर्लिङ्ग स्तोत्रम् का विस्तारित स्वरूप 


।। द्वादश ज्योतिर्लिङ्ग स्तोत्रम्।।


सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम्। 

भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये।।१।।


श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम्।

तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम्।।२।।


अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्।

अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।३।।


कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय।

सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे।।४।।


पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम्।

सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि।।५।।


याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः।

सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये।।६।।


महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः।

सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे।। ७।।


सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे।

यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे।।८।।


सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः।

श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि।।९।।


यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च।

सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि।।१०।।


सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम्।

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये।।११।।


इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम्।

वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये।।१२।।


ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण।

स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च।।


।। इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम्।।




भगवान शिव का द्वादश ज्योतिर्लिङ्ग स्तोत्रम्: PDF में डाउनलोड करें


                                      


सम्बंधित जानकारियाँ 

Post a Comment

Plz do not enter any spam link in the comment box.

और नया पुराने